1. -vat / -vant と -mat / -mant で終わる形容詞の曲用 形容詞は性・数・格が修飾される名詞と一致するように曲用されます。男性形 guṇavant - 有徳の (guṇa: m. 徳, 功徳) 単数 複数 主格 nom. guṇavā, guṇavanto guṇavanto, guṇavantā 呼格 voc. guṇavā, guṇava, guṇavanta guṇavanto, guṇavantā 対格 acc. guṇavantaṃ guṇavanto, guṇavante 具格 ins. guṇavatā, guṇavantena guṇavantehi …